सुबन्तावली ?आनन्दघन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनन्दघनम् आनन्दघने आनन्दघनानि
सम्बोधनम्आनन्दघन आनन्दघने आनन्दघनानि
द्वितीयाआनन्दघनम् आनन्दघने आनन्दघनानि
तृतीयाआनन्दघनेन आनन्दघनाभ्याम् आनन्दघनैः
चतुर्थीआनन्दघनाय आनन्दघनाभ्याम् आनन्दघनेभ्यः
पञ्चमीआनन्दघनात् आनन्दघनाभ्याम् आनन्दघनेभ्यः
षष्ठीआनन्दघनस्य आनन्दघनयोः आनन्दघनानाम्
सप्तमीआनन्दघने आनन्दघनयोः आनन्दघनेषु

समास आनन्दघन

अव्यय ॰आनन्दघनम् ॰आनन्दघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria