सुबन्तावली ?आनन्दानुगता

Roma

स्त्रीएकद्विबहु
प्रथमाआनन्दानुगता आनन्दानुगते आनन्दानुगताः
सम्बोधनम्आनन्दानुगते आनन्दानुगते आनन्दानुगताः
द्वितीयाआनन्दानुगताम् आनन्दानुगते आनन्दानुगताः
तृतीयाआनन्दानुगतया आनन्दानुगताभ्याम् आनन्दानुगताभिः
चतुर्थीआनन्दानुगतायै आनन्दानुगताभ्याम् आनन्दानुगताभ्यः
पञ्चमीआनन्दानुगतायाः आनन्दानुगताभ्याम् आनन्दानुगताभ्यः
षष्ठीआनन्दानुगतायाः आनन्दानुगतयोः आनन्दानुगतानाम्
सप्तमीआनन्दानुगतायाम् आनन्दानुगतयोः आनन्दानुगतासु

अव्यय ॰आनन्दानुगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria