सुबन्तावली ?आननचरी

Roma

स्त्रीएकद्विबहु
प्रथमाआननचरी आननचर्यौ आननचर्यः
सम्बोधनम्आननचरि आननचर्यौ आननचर्यः
द्वितीयाआननचरीम् आननचर्यौ आननचरीः
तृतीयाआननचर्या आननचरीभ्याम् आननचरीभिः
चतुर्थीआननचर्यै आननचरीभ्याम् आननचरीभ्यः
पञ्चमीआननचर्याः आननचरीभ्याम् आननचरीभ्यः
षष्ठीआननचर्याः आननचर्योः आननचरीणाम्
सप्तमीआननचर्याम् आननचर्योः आननचरीषु

समास आननचरि आननचरी

अव्यय ॰आननचरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria