सुबन्तावली ?आननचर

Roma

नपुंसकम्एकद्विबहु
प्रथमाआननचरम् आननचरे आननचराणि
सम्बोधनम्आननचर आननचरे आननचराणि
द्वितीयाआननचरम् आननचरे आननचराणि
तृतीयाआननचरेण आननचराभ्याम् आननचरैः
चतुर्थीआननचराय आननचराभ्याम् आननचरेभ्यः
पञ्चमीआननचरात् आननचराभ्याम् आननचरेभ्यः
षष्ठीआननचरस्य आननचरयोः आननचराणाम्
सप्तमीआननचरे आननचरयोः आननचरेषु

समास आननचर

अव्यय ॰आननचरम् ॰आननचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria