सुबन्तावली ?आनम्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनम्रम् आनम्रे आनम्राणि
सम्बोधनम्आनम्र आनम्रे आनम्राणि
द्वितीयाआनम्रम् आनम्रे आनम्राणि
तृतीयाआनम्रेण आनम्राभ्याम् आनम्रैः
चतुर्थीआनम्राय आनम्राभ्याम् आनम्रेभ्यः
पञ्चमीआनम्रात् आनम्राभ्याम् आनम्रेभ्यः
षष्ठीआनम्रस्य आनम्रयोः आनम्राणाम्
सप्तमीआनम्रे आनम्रयोः आनम्रेषु

समास आनम्र

अव्यय ॰आनम्रम् ॰आनम्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria