सुबन्तावली ?आनकस्थली

Roma

स्त्रीएकद्विबहु
प्रथमाआनकस्थली आनकस्थल्यौ आनकस्थल्यः
सम्बोधनम्आनकस्थलि आनकस्थल्यौ आनकस्थल्यः
द्वितीयाआनकस्थलीम् आनकस्थल्यौ आनकस्थलीः
तृतीयाआनकस्थल्या आनकस्थलीभ्याम् आनकस्थलीभिः
चतुर्थीआनकस्थल्यै आनकस्थलीभ्याम् आनकस्थलीभ्यः
पञ्चमीआनकस्थल्याः आनकस्थलीभ्याम् आनकस्थलीभ्यः
षष्ठीआनकस्थल्याः आनकस्थल्योः आनकस्थलीनाम्
सप्तमीआनकस्थल्याम् आनकस्थल्योः आनकस्थलीषु

समास आनकस्थलि आनकस्थली

अव्यय ॰आनकस्थलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria