सुबन्तावली ?आनकस्थलका

Roma

स्त्रीएकद्विबहु
प्रथमाआनकस्थलका आनकस्थलके आनकस्थलकाः
सम्बोधनम्आनकस्थलके आनकस्थलके आनकस्थलकाः
द्वितीयाआनकस्थलकाम् आनकस्थलके आनकस्थलकाः
तृतीयाआनकस्थलकया आनकस्थलकाभ्याम् आनकस्थलकाभिः
चतुर्थीआनकस्थलकायै आनकस्थलकाभ्याम् आनकस्थलकाभ्यः
पञ्चमीआनकस्थलकायाः आनकस्थलकाभ्याम् आनकस्थलकाभ्यः
षष्ठीआनकस्थलकायाः आनकस्थलकयोः आनकस्थलकानाम्
सप्तमीआनकस्थलकायाम् आनकस्थलकयोः आनकस्थलकासु

अव्यय ॰आनकस्थलकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria