Declension table of ānaka

Deva

NeuterSingularDualPlural
Nominativeānakam ānake ānakāni
Vocativeānaka ānake ānakāni
Accusativeānakam ānake ānakāni
Instrumentalānakena ānakābhyām ānakaiḥ
Dativeānakāya ānakābhyām ānakebhyaḥ
Ablativeānakāt ānakābhyām ānakebhyaḥ
Genitiveānakasya ānakayoḥ ānakānām
Locativeānake ānakayoḥ ānakeṣu

Compound ānaka -

Adverb -ānakam -ānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria