सुबन्तावली ?आनक्षुषी

Roma

स्त्रीएकद्विबहु
प्रथमाआनक्षुषी आनक्षुष्यौ आनक्षुष्यः
सम्बोधनम्आनक्षुषि आनक्षुष्यौ आनक्षुष्यः
द्वितीयाआनक्षुषीम् आनक्षुष्यौ आनक्षुषीः
तृतीयाआनक्षुष्या आनक्षुषीभ्याम् आनक्षुषीभिः
चतुर्थीआनक्षुष्यै आनक्षुषीभ्याम् आनक्षुषीभ्यः
पञ्चमीआनक्षुष्याः आनक्षुषीभ्याम् आनक्षुषीभ्यः
षष्ठीआनक्षुष्याः आनक्षुष्योः आनक्षुषीणाम्
सप्तमीआनक्षुष्याम् आनक्षुष्योः आनक्षुषीषु

समास आनक्षुषि आनक्षुषी

अव्यय ॰आनक्षुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria