सुबन्तावली ?आनद्धवस्तिता

Roma

स्त्रीएकद्विबहु
प्रथमाआनद्धवस्तिता आनद्धवस्तिते आनद्धवस्तिताः
सम्बोधनम्आनद्धवस्तिते आनद्धवस्तिते आनद्धवस्तिताः
द्वितीयाआनद्धवस्तिताम् आनद्धवस्तिते आनद्धवस्तिताः
तृतीयाआनद्धवस्तितया आनद्धवस्तिताभ्याम् आनद्धवस्तिताभिः
चतुर्थीआनद्धवस्तितायै आनद्धवस्तिताभ्याम् आनद्धवस्तिताभ्यः
पञ्चमीआनद्धवस्तितायाः आनद्धवस्तिताभ्याम् आनद्धवस्तिताभ्यः
षष्ठीआनद्धवस्तितायाः आनद्धवस्तितयोः आनद्धवस्तितानाम्
सप्तमीआनद्धवस्तितायाम् आनद्धवस्तितयोः आनद्धवस्तितासु

अव्यय ॰आनद्धवस्तितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria