सुबन्तावली ?आनाकरथवर्त्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनाकरथवर्त्म आनाकरथवर्त्मनी आनाकरथवर्त्मानि
सम्बोधनम्आनाकरथवर्त्मन् आनाकरथवर्त्म आनाकरथवर्त्मनी आनाकरथवर्त्मानि
द्वितीयाआनाकरथवर्त्म आनाकरथवर्त्मनी आनाकरथवर्त्मानि
तृतीयाआनाकरथवर्त्मना आनाकरथवर्त्मभ्याम् आनाकरथवर्त्मभिः
चतुर्थीआनाकरथवर्त्मने आनाकरथवर्त्मभ्याम् आनाकरथवर्त्मभ्यः
पञ्चमीआनाकरथवर्त्मनः आनाकरथवर्त्मभ्याम् आनाकरथवर्त्मभ्यः
षष्ठीआनाकरथवर्त्मनः आनाकरथवर्त्मनोः आनाकरथवर्त्मनाम्
सप्तमीआनाकरथवर्त्मनि आनाकरथवर्त्मनोः आनाकरथवर्त्मसु

समास आनाकरथवर्त्म

अव्यय ॰आनाकरथवर्त्म ॰आनाकरथवर्त्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria