सुबन्तावली ?आना

Roma

स्त्रीएकद्विबहु
प्रथमाआना आने आनाः
सम्बोधनम्आने आने आनाः
द्वितीयाआनाम् आने आनाः
तृतीयाआनया आनाभ्याम् आनाभिः
चतुर्थीआनायै आनाभ्याम् आनाभ्यः
पञ्चमीआनायाः आनाभ्याम् आनाभ्यः
षष्ठीआनायाः आनयोः आनानाम्
सप्तमीआनायाम् आनयोः आनासु

अव्यय ॰आनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria