सुबन्तावली ?आन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनम् आने आनानि
सम्बोधनम्आन आने आनानि
द्वितीयाआनम् आने आनानि
तृतीयाआनेन आनाभ्याम् आनैः
चतुर्थीआनाय आनाभ्याम् आनेभ्यः
पञ्चमीआनात् आनाभ्याम् आनेभ्यः
षष्ठीआनस्य आनयोः आनानाम्
सप्तमीआने आनयोः आनेषु

समास आन

अव्यय ॰आनम् ॰आनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria