सुबन्तावली ?आनडुहका

Roma

स्त्रीएकद्विबहु
प्रथमाआनडुहका आनडुहके आनडुहकाः
सम्बोधनम्आनडुहके आनडुहके आनडुहकाः
द्वितीयाआनडुहकाम् आनडुहके आनडुहकाः
तृतीयाआनडुहकया आनडुहकाभ्याम् आनडुहकाभिः
चतुर्थीआनडुहकायै आनडुहकाभ्याम् आनडुहकाभ्यः
पञ्चमीआनडुहकायाः आनडुहकाभ्याम् आनडुहकाभ्यः
षष्ठीआनडुहकायाः आनडुहकयोः आनडुहकानाम्
सप्तमीआनडुहकायाम् आनडुहकयोः आनडुहकासु

अव्यय ॰आनडुहकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria