Declension table of ?ānañjvas

Deva

NeuterSingularDualPlural
Nominativeānañjvat ānañjuṣī ānañjvāṃsi
Vocativeānañjvat ānañjuṣī ānañjvāṃsi
Accusativeānañjvat ānañjuṣī ānañjvāṃsi
Instrumentalānañjuṣā ānañjvadbhyām ānañjvadbhiḥ
Dativeānañjuṣe ānañjvadbhyām ānañjvadbhyaḥ
Ablativeānañjuṣaḥ ānañjvadbhyām ānañjvadbhyaḥ
Genitiveānañjuṣaḥ ānañjuṣoḥ ānañjuṣām
Locativeānañjuṣi ānañjuṣoḥ ānañjvatsu

Compound ānañjvat -

Adverb -ānañjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria