Declension table of ?ānañjāna

Deva

NeuterSingularDualPlural
Nominativeānañjānam ānañjāne ānañjānāni
Vocativeānañjāna ānañjāne ānañjānāni
Accusativeānañjānam ānañjāne ānañjānāni
Instrumentalānañjānena ānañjānābhyām ānañjānaiḥ
Dativeānañjānāya ānañjānābhyām ānañjānebhyaḥ
Ablativeānañjānāt ānañjānābhyām ānañjānebhyaḥ
Genitiveānañjānasya ānañjānayoḥ ānañjānānām
Locativeānañjāne ānañjānayoḥ ānañjāneṣu

Compound ānañjāna -

Adverb -ānañjānam -ānañjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria