Declension table of ?ānañcuṣī

Deva

FeminineSingularDualPlural
Nominativeānañcuṣī ānañcuṣyau ānañcuṣyaḥ
Vocativeānañcuṣi ānañcuṣyau ānañcuṣyaḥ
Accusativeānañcuṣīm ānañcuṣyau ānañcuṣīḥ
Instrumentalānañcuṣyā ānañcuṣībhyām ānañcuṣībhiḥ
Dativeānañcuṣyai ānañcuṣībhyām ānañcuṣībhyaḥ
Ablativeānañcuṣyāḥ ānañcuṣībhyām ānañcuṣībhyaḥ
Genitiveānañcuṣyāḥ ānañcuṣyoḥ ānañcuṣīṇām
Locativeānañcuṣyām ānañcuṣyoḥ ānañcuṣīṣu

Compound ānañcuṣi - ānañcuṣī -

Adverb -ānañcuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria