Declension table of ?ānañcānā

Deva

FeminineSingularDualPlural
Nominativeānañcānā ānañcāne ānañcānāḥ
Vocativeānañcāne ānañcāne ānañcānāḥ
Accusativeānañcānām ānañcāne ānañcānāḥ
Instrumentalānañcānayā ānañcānābhyām ānañcānābhiḥ
Dativeānañcānāyai ānañcānābhyām ānañcānābhyaḥ
Ablativeānañcānāyāḥ ānañcānābhyām ānañcānābhyaḥ
Genitiveānañcānāyāḥ ānañcānayoḥ ānañcānānām
Locativeānañcānāyām ānañcānayoḥ ānañcānāsu

Adverb -ānañcānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria