सुबन्तावली ?आनञ्चान

Roma

पुमान्एकद्विबहु
प्रथमाआनञ्चानः आनञ्चानौ आनञ्चानाः
सम्बोधनम्आनञ्चान आनञ्चानौ आनञ्चानाः
द्वितीयाआनञ्चानम् आनञ्चानौ आनञ्चानान्
तृतीयाआनञ्चानेन आनञ्चानाभ्याम् आनञ्चानैः आनञ्चानेभिः
चतुर्थीआनञ्चानाय आनञ्चानाभ्याम् आनञ्चानेभ्यः
पञ्चमीआनञ्चानात् आनञ्चानाभ्याम् आनञ्चानेभ्यः
षष्ठीआनञ्चानस्य आनञ्चानयोः आनञ्चानानाम्
सप्तमीआनञ्चाने आनञ्चानयोः आनञ्चानेषु

समास आनञ्चान

अव्यय ॰आनञ्चानम् ॰आनञ्चानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria