Declension table of ?ānañcāna

Deva

MasculineSingularDualPlural
Nominativeānañcānaḥ ānañcānau ānañcānāḥ
Vocativeānañcāna ānañcānau ānañcānāḥ
Accusativeānañcānam ānañcānau ānañcānān
Instrumentalānañcānena ānañcānābhyām ānañcānaiḥ ānañcānebhiḥ
Dativeānañcānāya ānañcānābhyām ānañcānebhyaḥ
Ablativeānañcānāt ānañcānābhyām ānañcānebhyaḥ
Genitiveānañcānasya ānañcānayoḥ ānañcānānām
Locativeānañcāne ānañcānayoḥ ānañcāneṣu

Compound ānañcāna -

Adverb -ānañcānam -ānañcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria