Declension table of ?ānṛṣvas

Deva

MasculineSingularDualPlural
Nominativeānṛṣvān ānṛṣvāṃsau ānṛṣvāṃsaḥ
Vocativeānṛṣvan ānṛṣvāṃsau ānṛṣvāṃsaḥ
Accusativeānṛṣvāṃsam ānṛṣvāṃsau ānṛṣuṣaḥ
Instrumentalānṛṣuṣā ānṛṣvadbhyām ānṛṣvadbhiḥ
Dativeānṛṣuṣe ānṛṣvadbhyām ānṛṣvadbhyaḥ
Ablativeānṛṣuṣaḥ ānṛṣvadbhyām ānṛṣvadbhyaḥ
Genitiveānṛṣuṣaḥ ānṛṣuṣoḥ ānṛṣuṣām
Locativeānṛṣuṣi ānṛṣuṣoḥ ānṛṣvatsu

Compound ānṛṣvat -

Adverb -ānṛṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria