Declension table of ?āmyamāna

Deva

NeuterSingularDualPlural
Nominativeāmyamānam āmyamāne āmyamānāni
Vocativeāmyamāna āmyamāne āmyamānāni
Accusativeāmyamānam āmyamāne āmyamānāni
Instrumentalāmyamānena āmyamānābhyām āmyamānaiḥ
Dativeāmyamānāya āmyamānābhyām āmyamānebhyaḥ
Ablativeāmyamānāt āmyamānābhyām āmyamānebhyaḥ
Genitiveāmyamānasya āmyamānayoḥ āmyamānānām
Locativeāmyamāne āmyamānayoḥ āmyamāneṣu

Compound āmyamāna -

Adverb -āmyamānam -āmyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria