Declension table of ?āmya

Deva

MasculineSingularDualPlural
Nominativeāmyaḥ āmyau āmyāḥ
Vocativeāmya āmyau āmyāḥ
Accusativeāmyam āmyau āmyān
Instrumentalāmyena āmyābhyām āmyaiḥ āmyebhiḥ
Dativeāmyāya āmyābhyām āmyebhyaḥ
Ablativeāmyāt āmyābhyām āmyebhyaḥ
Genitiveāmyasya āmyayoḥ āmyānām
Locativeāmye āmyayoḥ āmyeṣu

Compound āmya -

Adverb -āmyam -āmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria