सुबन्तावली ?आमूर्तरयस

Roma

पुमान्एकद्विबहु
प्रथमाआमूर्तरयसः आमूर्तरयसौ आमूर्तरयसाः
सम्बोधनम्आमूर्तरयस आमूर्तरयसौ आमूर्तरयसाः
द्वितीयाआमूर्तरयसम् आमूर्तरयसौ आमूर्तरयसान्
तृतीयाआमूर्तरयसेन आमूर्तरयसाभ्याम् आमूर्तरयसैः आमूर्तरयसेभिः
चतुर्थीआमूर्तरयसाय आमूर्तरयसाभ्याम् आमूर्तरयसेभ्यः
पञ्चमीआमूर्तरयसात् आमूर्तरयसाभ्याम् आमूर्तरयसेभ्यः
षष्ठीआमूर्तरयसस्य आमूर्तरयसयोः आमूर्तरयसानाम्
सप्तमीआमूर्तरयसे आमूर्तरयसयोः आमूर्तरयसेषु

समास आमूर्तरयस

अव्यय ॰आमूर्तरयसम् ॰आमूर्तरयसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria