Declension table of āmuṣyaputrikā

Deva

FeminineSingularDualPlural
Nominativeāmuṣyaputrikā āmuṣyaputrike āmuṣyaputrikāḥ
Vocativeāmuṣyaputrike āmuṣyaputrike āmuṣyaputrikāḥ
Accusativeāmuṣyaputrikām āmuṣyaputrike āmuṣyaputrikāḥ
Instrumentalāmuṣyaputrikayā āmuṣyaputrikābhyām āmuṣyaputrikābhiḥ
Dativeāmuṣyaputrikāyai āmuṣyaputrikābhyām āmuṣyaputrikābhyaḥ
Ablativeāmuṣyaputrikāyāḥ āmuṣyaputrikābhyām āmuṣyaputrikābhyaḥ
Genitiveāmuṣyaputrikāyāḥ āmuṣyaputrikayoḥ āmuṣyaputrikāṇām
Locativeāmuṣyaputrikāyām āmuṣyaputrikayoḥ āmuṣyaputrikāsu

Adverb -āmuṣyaputrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria