Declension table of ?āmuṣī

Deva

FeminineSingularDualPlural
Nominativeāmuṣī āmuṣyau āmuṣyaḥ
Vocativeāmuṣi āmuṣyau āmuṣyaḥ
Accusativeāmuṣīm āmuṣyau āmuṣīḥ
Instrumentalāmuṣyā āmuṣībhyām āmuṣībhiḥ
Dativeāmuṣyai āmuṣībhyām āmuṣībhyaḥ
Ablativeāmuṣyāḥ āmuṣībhyām āmuṣībhyaḥ
Genitiveāmuṣyāḥ āmuṣyoḥ āmuṣīṇām
Locativeāmuṣyām āmuṣyoḥ āmuṣīṣu

Compound āmuṣi - āmuṣī -

Adverb -āmuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria