Declension table of ?āmreḍitā

Deva

FeminineSingularDualPlural
Nominativeāmreḍitā āmreḍite āmreḍitāḥ
Vocativeāmreḍite āmreḍite āmreḍitāḥ
Accusativeāmreḍitām āmreḍite āmreḍitāḥ
Instrumentalāmreḍitayā āmreḍitābhyām āmreḍitābhiḥ
Dativeāmreḍitāyai āmreḍitābhyām āmreḍitābhyaḥ
Ablativeāmreḍitāyāḥ āmreḍitābhyām āmreḍitābhyaḥ
Genitiveāmreḍitāyāḥ āmreḍitayoḥ āmreḍitānām
Locativeāmreḍitāyām āmreḍitayoḥ āmreḍitāsu

Adverb -āmreḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria