सुबन्तावली ?आमित्रशोचनि

Roma

पुमान्एकद्विबहु
प्रथमाआमित्रशोचनिः आमित्रशोचनी आमित्रशोचनयः
सम्बोधनम्आमित्रशोचने आमित्रशोचनी आमित्रशोचनयः
द्वितीयाआमित्रशोचनिम् आमित्रशोचनी आमित्रशोचनीन्
तृतीयाआमित्रशोचनिना आमित्रशोचनिभ्याम् आमित्रशोचनिभिः
चतुर्थीआमित्रशोचनये आमित्रशोचनिभ्याम् आमित्रशोचनिभ्यः
पञ्चमीआमित्रशोचनेः आमित्रशोचनिभ्याम् आमित्रशोचनिभ्यः
षष्ठीआमित्रशोचनेः आमित्रशोचन्योः आमित्रशोचनीनाम्
सप्तमीआमित्रशोचनौ आमित्रशोचन्योः आमित्रशोचनिषु

समास आमित्रशोचनि

अव्यय ॰आमित्रशोचनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria