Declension table of ?āmitavatī

Deva

FeminineSingularDualPlural
Nominativeāmitavatī āmitavatyau āmitavatyaḥ
Vocativeāmitavati āmitavatyau āmitavatyaḥ
Accusativeāmitavatīm āmitavatyau āmitavatīḥ
Instrumentalāmitavatyā āmitavatībhyām āmitavatībhiḥ
Dativeāmitavatyai āmitavatībhyām āmitavatībhyaḥ
Ablativeāmitavatyāḥ āmitavatībhyām āmitavatībhyaḥ
Genitiveāmitavatyāḥ āmitavatyoḥ āmitavatīnām
Locativeāmitavatyām āmitavatyoḥ āmitavatīṣu

Compound āmitavati - āmitavatī -

Adverb -āmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria