Declension table of ?āmitavat

Deva

NeuterSingularDualPlural
Nominativeāmitavat āmitavantī āmitavatī āmitavanti
Vocativeāmitavat āmitavantī āmitavatī āmitavanti
Accusativeāmitavat āmitavantī āmitavatī āmitavanti
Instrumentalāmitavatā āmitavadbhyām āmitavadbhiḥ
Dativeāmitavate āmitavadbhyām āmitavadbhyaḥ
Ablativeāmitavataḥ āmitavadbhyām āmitavadbhyaḥ
Genitiveāmitavataḥ āmitavatoḥ āmitavatām
Locativeāmitavati āmitavatoḥ āmitavatsu

Adverb -āmitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria