Declension table of ?āmitavat

Deva

MasculineSingularDualPlural
Nominativeāmitavān āmitavantau āmitavantaḥ
Vocativeāmitavan āmitavantau āmitavantaḥ
Accusativeāmitavantam āmitavantau āmitavataḥ
Instrumentalāmitavatā āmitavadbhyām āmitavadbhiḥ
Dativeāmitavate āmitavadbhyām āmitavadbhyaḥ
Ablativeāmitavataḥ āmitavadbhyām āmitavadbhyaḥ
Genitiveāmitavataḥ āmitavatoḥ āmitavatām
Locativeāmitavati āmitavatoḥ āmitavatsu

Compound āmitavat -

Adverb -āmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria