Declension table of ?āmitā

Deva

FeminineSingularDualPlural
Nominativeāmitā āmite āmitāḥ
Vocativeāmite āmite āmitāḥ
Accusativeāmitām āmite āmitāḥ
Instrumentalāmitayā āmitābhyām āmitābhiḥ
Dativeāmitāyai āmitābhyām āmitābhyaḥ
Ablativeāmitāyāḥ āmitābhyām āmitābhyaḥ
Genitiveāmitāyāḥ āmitayoḥ āmitānām
Locativeāmitāyām āmitayoḥ āmitāsu

Adverb -āmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria