Declension table of ?āmita

Deva

NeuterSingularDualPlural
Nominativeāmitam āmite āmitāni
Vocativeāmita āmite āmitāni
Accusativeāmitam āmite āmitāni
Instrumentalāmitena āmitābhyām āmitaiḥ
Dativeāmitāya āmitābhyām āmitebhyaḥ
Ablativeāmitāt āmitābhyām āmitebhyaḥ
Genitiveāmitasya āmitayoḥ āmitānām
Locativeāmite āmitayoḥ āmiteṣu

Compound āmita -

Adverb -āmitam -āmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria