Declension table of ?āmita

Deva

MasculineSingularDualPlural
Nominativeāmitaḥ āmitau āmitāḥ
Vocativeāmita āmitau āmitāḥ
Accusativeāmitam āmitau āmitān
Instrumentalāmitena āmitābhyām āmitaiḥ āmitebhiḥ
Dativeāmitāya āmitābhyām āmitebhyaḥ
Ablativeāmitāt āmitābhyām āmitebhyaḥ
Genitiveāmitasya āmitayoḥ āmitānām
Locativeāmite āmitayoḥ āmiteṣu

Compound āmita -

Adverb -āmitam -āmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria