Declension table of ?āmiṣāśinī

Deva

FeminineSingularDualPlural
Nominativeāmiṣāśinī āmiṣāśinyau āmiṣāśinyaḥ
Vocativeāmiṣāśini āmiṣāśinyau āmiṣāśinyaḥ
Accusativeāmiṣāśinīm āmiṣāśinyau āmiṣāśinīḥ
Instrumentalāmiṣāśinyā āmiṣāśinībhyām āmiṣāśinībhiḥ
Dativeāmiṣāśinyai āmiṣāśinībhyām āmiṣāśinībhyaḥ
Ablativeāmiṣāśinyāḥ āmiṣāśinībhyām āmiṣāśinībhyaḥ
Genitiveāmiṣāśinyāḥ āmiṣāśinyoḥ āmiṣāśinīnām
Locativeāmiṣāśinyām āmiṣāśinyoḥ āmiṣāśinīṣu

Compound āmiṣāśini - āmiṣāśinī -

Adverb -āmiṣāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria