Declension table of ?āmayitavyā

Deva

FeminineSingularDualPlural
Nominativeāmayitavyā āmayitavye āmayitavyāḥ
Vocativeāmayitavye āmayitavye āmayitavyāḥ
Accusativeāmayitavyām āmayitavye āmayitavyāḥ
Instrumentalāmayitavyayā āmayitavyābhyām āmayitavyābhiḥ
Dativeāmayitavyāyai āmayitavyābhyām āmayitavyābhyaḥ
Ablativeāmayitavyāyāḥ āmayitavyābhyām āmayitavyābhyaḥ
Genitiveāmayitavyāyāḥ āmayitavyayoḥ āmayitavyānām
Locativeāmayitavyāyām āmayitavyayoḥ āmayitavyāsu

Adverb -āmayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria