Declension table of ?āmayitavya

Deva

NeuterSingularDualPlural
Nominativeāmayitavyam āmayitavye āmayitavyāni
Vocativeāmayitavya āmayitavye āmayitavyāni
Accusativeāmayitavyam āmayitavye āmayitavyāni
Instrumentalāmayitavyena āmayitavyābhyām āmayitavyaiḥ
Dativeāmayitavyāya āmayitavyābhyām āmayitavyebhyaḥ
Ablativeāmayitavyāt āmayitavyābhyām āmayitavyebhyaḥ
Genitiveāmayitavyasya āmayitavyayoḥ āmayitavyānām
Locativeāmayitavye āmayitavyayoḥ āmayitavyeṣu

Compound āmayitavya -

Adverb -āmayitavyam -āmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria