Declension table of ?āmayitavya

Deva

MasculineSingularDualPlural
Nominativeāmayitavyaḥ āmayitavyau āmayitavyāḥ
Vocativeāmayitavya āmayitavyau āmayitavyāḥ
Accusativeāmayitavyam āmayitavyau āmayitavyān
Instrumentalāmayitavyena āmayitavyābhyām āmayitavyaiḥ āmayitavyebhiḥ
Dativeāmayitavyāya āmayitavyābhyām āmayitavyebhyaḥ
Ablativeāmayitavyāt āmayitavyābhyām āmayitavyebhyaḥ
Genitiveāmayitavyasya āmayitavyayoḥ āmayitavyānām
Locativeāmayitavye āmayitavyayoḥ āmayitavyeṣu

Compound āmayitavya -

Adverb -āmayitavyam -āmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria