Declension table of ?āmayiṣyat

Deva

NeuterSingularDualPlural
Nominativeāmayiṣyat āmayiṣyantī āmayiṣyatī āmayiṣyanti
Vocativeāmayiṣyat āmayiṣyantī āmayiṣyatī āmayiṣyanti
Accusativeāmayiṣyat āmayiṣyantī āmayiṣyatī āmayiṣyanti
Instrumentalāmayiṣyatā āmayiṣyadbhyām āmayiṣyadbhiḥ
Dativeāmayiṣyate āmayiṣyadbhyām āmayiṣyadbhyaḥ
Ablativeāmayiṣyataḥ āmayiṣyadbhyām āmayiṣyadbhyaḥ
Genitiveāmayiṣyataḥ āmayiṣyatoḥ āmayiṣyatām
Locativeāmayiṣyati āmayiṣyatoḥ āmayiṣyatsu

Adverb -āmayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria