Declension table of ?āmayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeāmayiṣyantī āmayiṣyantyau āmayiṣyantyaḥ
Vocativeāmayiṣyanti āmayiṣyantyau āmayiṣyantyaḥ
Accusativeāmayiṣyantīm āmayiṣyantyau āmayiṣyantīḥ
Instrumentalāmayiṣyantyā āmayiṣyantībhyām āmayiṣyantībhiḥ
Dativeāmayiṣyantyai āmayiṣyantībhyām āmayiṣyantībhyaḥ
Ablativeāmayiṣyantyāḥ āmayiṣyantībhyām āmayiṣyantībhyaḥ
Genitiveāmayiṣyantyāḥ āmayiṣyantyoḥ āmayiṣyantīnām
Locativeāmayiṣyantyām āmayiṣyantyoḥ āmayiṣyantīṣu

Compound āmayiṣyanti - āmayiṣyantī -

Adverb -āmayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria