Declension table of ?āmayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeāmayiṣyamāṇā āmayiṣyamāṇe āmayiṣyamāṇāḥ
Vocativeāmayiṣyamāṇe āmayiṣyamāṇe āmayiṣyamāṇāḥ
Accusativeāmayiṣyamāṇām āmayiṣyamāṇe āmayiṣyamāṇāḥ
Instrumentalāmayiṣyamāṇayā āmayiṣyamāṇābhyām āmayiṣyamāṇābhiḥ
Dativeāmayiṣyamāṇāyai āmayiṣyamāṇābhyām āmayiṣyamāṇābhyaḥ
Ablativeāmayiṣyamāṇāyāḥ āmayiṣyamāṇābhyām āmayiṣyamāṇābhyaḥ
Genitiveāmayiṣyamāṇāyāḥ āmayiṣyamāṇayoḥ āmayiṣyamāṇānām
Locativeāmayiṣyamāṇāyām āmayiṣyamāṇayoḥ āmayiṣyamāṇāsu

Adverb -āmayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria