Declension table of ?āmayat

Deva

NeuterSingularDualPlural
Nominativeāmayat āmayantī āmayatī āmayanti
Vocativeāmayat āmayantī āmayatī āmayanti
Accusativeāmayat āmayantī āmayatī āmayanti
Instrumentalāmayatā āmayadbhyām āmayadbhiḥ
Dativeāmayate āmayadbhyām āmayadbhyaḥ
Ablativeāmayataḥ āmayadbhyām āmayadbhyaḥ
Genitiveāmayataḥ āmayatoḥ āmayatām
Locativeāmayati āmayatoḥ āmayatsu

Adverb -āmayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria