सुबन्तावली ?आमयत्

Roma

पुमान्एकद्विबहु
प्रथमाआमयन् आमयन्तौ आमयन्तः
सम्बोधनम्आमयन् आमयन्तौ आमयन्तः
द्वितीयाआमयन्तम् आमयन्तौ आमयतः
तृतीयाआमयता आमयद्भ्याम् आमयद्भिः
चतुर्थीआमयते आमयद्भ्याम् आमयद्भ्यः
पञ्चमीआमयतः आमयद्भ्याम् आमयद्भ्यः
षष्ठीआमयतः आमयतोः आमयताम्
सप्तमीआमयति आमयतोः आमयत्सु

समास आमयत्

अव्यय ॰आमयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria