Declension table of ?āmayat

Deva

MasculineSingularDualPlural
Nominativeāmayan āmayantau āmayantaḥ
Vocativeāmayan āmayantau āmayantaḥ
Accusativeāmayantam āmayantau āmayataḥ
Instrumentalāmayatā āmayadbhyām āmayadbhiḥ
Dativeāmayate āmayadbhyām āmayadbhyaḥ
Ablativeāmayataḥ āmayadbhyām āmayadbhyaḥ
Genitiveāmayataḥ āmayatoḥ āmayatām
Locativeāmayati āmayatoḥ āmayatsu

Compound āmayat -

Adverb -āmayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria