सुबन्तावली ?आमयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाआमयन्ती आमयन्त्यौ आमयन्त्यः
सम्बोधनम्आमयन्ति आमयन्त्यौ आमयन्त्यः
द्वितीयाआमयन्तीम् आमयन्त्यौ आमयन्तीः
तृतीयाआमयन्त्या आमयन्तीभ्याम् आमयन्तीभिः
चतुर्थीआमयन्त्यै आमयन्तीभ्याम् आमयन्तीभ्यः
पञ्चमीआमयन्त्याः आमयन्तीभ्याम् आमयन्तीभ्यः
षष्ठीआमयन्त्याः आमयन्त्योः आमयन्तीनाम्
सप्तमीआमयन्त्याम् आमयन्त्योः आमयन्तीषु

समास आमयन्ति आमयन्ती

अव्यय ॰आमयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria