सुबन्तावली ?आमयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाआमयमानम् आमयमाने आमयमानानि
सम्बोधनम्आमयमान आमयमाने आमयमानानि
द्वितीयाआमयमानम् आमयमाने आमयमानानि
तृतीयाआमयमानेन आमयमानाभ्याम् आमयमानैः
चतुर्थीआमयमानाय आमयमानाभ्याम् आमयमानेभ्यः
पञ्चमीआमयमानात् आमयमानाभ्याम् आमयमानेभ्यः
षष्ठीआमयमानस्य आमयमानयोः आमयमानानाम्
सप्तमीआमयमाने आमयमानयोः आमयमानेषु

समास आमयमान

अव्यय ॰आमयमानम् ॰आमयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria