सुबन्तावली ?आमरीतृ

Roma

पुमान्एकद्विबहु
प्रथमाआमरीता आमरीतारौ आमरीतारः
सम्बोधनम्आमरीतः आमरीतारौ आमरीतारः
द्वितीयाआमरीतारम् आमरीतारौ आमरीतॄन्
तृतीयाआमरीत्रा आमरीतृभ्याम् आमरीतृभिः
चतुर्थीआमरीत्रे आमरीतृभ्याम् आमरीतृभ्यः
पञ्चमीआमरीतुः आमरीतृभ्याम् आमरीतृभ्यः
षष्ठीआमरीतुः आमरीत्रोः आमरीतॄणाम्
सप्तमीआमरीतरि आमरीत्रोः आमरीतृषु

समास आमरीतृ

अव्यय ॰आमरीतृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria