सुबन्तावली ?आमन्त्रयितृ

Roma

नपुंसकम्एकद्विबहु
प्रथमाआमन्त्रयितृ आमन्त्रयितृणी आमन्त्रयितॄणि
सम्बोधनम्आमन्त्रयितृ आमन्त्रयितृणी आमन्त्रयितॄणि
द्वितीयाआमन्त्रयितृ आमन्त्रयितृणी आमन्त्रयितॄणि
तृतीयाआमन्त्रयितृणा आमन्त्रयितृभ्याम् आमन्त्रयितृभिः
चतुर्थीआमन्त्रयितृणे आमन्त्रयितृभ्याम् आमन्त्रयितृभ्यः
पञ्चमीआमन्त्रयितृणः आमन्त्रयितृभ्याम् आमन्त्रयितृभ्यः
षष्ठीआमन्त्रयितृणः आमन्त्रयितृणोः आमन्त्रयितॄणाम्
सप्तमीआमन्त्रयितृणि आमन्त्रयितृणोः आमन्त्रयितृषु

समास आमन्त्रयितृ

अव्यय ॰आमन्त्रयितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria