सुबन्तावली ?आममय

Roma

नपुंसकम्एकद्विबहु
प्रथमाआममयम् आममये आममयानि
सम्बोधनम्आममय आममये आममयानि
द्वितीयाआममयम् आममये आममयानि
तृतीयाआममयेन आममयाभ्याम् आममयैः
चतुर्थीआममयाय आममयाभ्याम् आममयेभ्यः
पञ्चमीआममयात् आममयाभ्याम् आममयेभ्यः
षष्ठीआममयस्य आममययोः आममयानाम्
सप्तमीआममये आममययोः आममयेषु

समास आममय

अव्यय ॰आममयम् ॰आममयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria