सुबन्तावली ?आमकुम्भ

Roma

पुमान्एकद्विबहु
प्रथमाआमकुम्भः आमकुम्भौ आमकुम्भाः
सम्बोधनम्आमकुम्भ आमकुम्भौ आमकुम्भाः
द्वितीयाआमकुम्भम् आमकुम्भौ आमकुम्भान्
तृतीयाआमकुम्भेन आमकुम्भाभ्याम् आमकुम्भैः आमकुम्भेभिः
चतुर्थीआमकुम्भाय आमकुम्भाभ्याम् आमकुम्भेभ्यः
पञ्चमीआमकुम्भात् आमकुम्भाभ्याम् आमकुम्भेभ्यः
षष्ठीआमकुम्भस्य आमकुम्भयोः आमकुम्भानाम्
सप्तमीआमकुम्भे आमकुम्भयोः आमकुम्भेषु

समास आमकुम्भ

अव्यय ॰आमकुम्भम् ॰आमकुम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria